कञ्च ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कञ्चः
कञ्चौ
कञ्चाः
സംബോധന
कञ्च
कञ्चौ
कञ्चाः
ദ്വിതീയാ
कञ्चम्
कञ्चौ
कञ्चान्
തൃതീയാ
कञ्चेन
कञ्चाभ्याम्
कञ्चैः
ചതുർഥീ
कञ्चाय
कञ्चाभ्याम्
कञ्चेभ्यः
പഞ്ചമീ
कञ्चात् / कञ्चाद्
कञ्चाभ्याम्
कञ्चेभ्यः
ഷഷ്ഠീ
कञ्चस्य
कञ्चयोः
कञ्चानाम्
സപ്തമീ
कञ्चे
कञ्चयोः
कञ्चेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कञ्चः
कञ्चौ
कञ्चाः
സംബോധന
कञ्च
कञ्चौ
कञ्चाः
ദ്വിതീയാ
कञ्चम्
कञ्चौ
कञ्चान्
തൃതീയാ
कञ्चेन
कञ्चाभ्याम्
कञ्चैः
ചതുർഥീ
कञ्चाय
कञ्चाभ्याम्
कञ्चेभ्यः
പഞ്ചമീ
कञ्चात् / कञ्चाद्
कञ्चाभ्याम्
कञ्चेभ्यः
ഷഷ്ഠീ
कञ्चस्य
कञ्चयोः
कञ्चानाम्
സപ്തമീ
कञ्चे
कञ्चयोः
कञ्चेषु


മറ്റുള്ളവ