कञ्च શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कञ्चः
कञ्चौ
कञ्चाः
સંબોધન
कञ्च
कञ्चौ
कञ्चाः
દ્વિતીયા
कञ्चम्
कञ्चौ
कञ्चान्
તૃતીયા
कञ्चेन
कञ्चाभ्याम्
कञ्चैः
ચતુર્થી
कञ्चाय
कञ्चाभ्याम्
कञ्चेभ्यः
પંચમી
कञ्चात् / कञ्चाद्
कञ्चाभ्याम्
कञ्चेभ्यः
ષષ્ઠી
कञ्चस्य
कञ्चयोः
कञ्चानाम्
સપ્તમી
कञ्चे
कञ्चयोः
कञ्चेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कञ्चः
कञ्चौ
कञ्चाः
સંબોધન
कञ्च
कञ्चौ
कञ्चाः
દ્વિતીયા
कञ्चम्
कञ्चौ
कञ्चान्
તૃતીયા
कञ्चेन
कञ्चाभ्याम्
कञ्चैः
ચતુર્થી
कञ्चाय
कञ्चाभ्याम्
कञ्चेभ्यः
પંચમી
कञ्चात् / कञ्चाद्
कञ्चाभ्याम्
कञ्चेभ्यः
ષષ્ઠી
कञ्चस्य
कञ्चयोः
कञ्चानाम्
સપ્તમી
कञ्चे
कञ्चयोः
कञ्चेषु


અન્ય