कज શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कजः
कजौ
कजाः
સંબોધન
कज
कजौ
कजाः
દ્વિતીયા
कजम्
कजौ
कजान्
તૃતીયા
कजेन
कजाभ्याम्
कजैः
ચતુર્થી
कजाय
कजाभ्याम्
कजेभ्यः
પંચમી
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
ષષ્ઠી
कजस्य
कजयोः
कजानाम्
સપ્તમી
कजे
कजयोः
कजेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कजः
कजौ
कजाः
સંબોધન
कज
कजौ
कजाः
દ્વિતીયા
कजम्
कजौ
कजान्
તૃતીયા
कजेन
कजाभ्याम्
कजैः
ચતુર્થી
कजाय
कजाभ्याम्
कजेभ्यः
પંચમી
कजात् / कजाद्
कजाभ्याम्
कजेभ्यः
ષષ્ઠી
कजस्य
कजयोः
कजानाम्
સપ્તમી
कजे
कजयोः
कजेषु


અન્ય