कचित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कचितः
कचितौ
कचिताः
സംബോധന
कचित
कचितौ
कचिताः
ദ്വിതീയാ
कचितम्
कचितौ
कचितान्
തൃതീയാ
कचितेन
कचिताभ्याम्
कचितैः
ചതുർഥീ
कचिताय
कचिताभ्याम्
कचितेभ्यः
പഞ്ചമീ
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
ഷഷ്ഠീ
कचितस्य
कचितयोः
कचितानाम्
സപ്തമീ
कचिते
कचितयोः
कचितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कचितः
कचितौ
कचिताः
സംബോധന
कचित
कचितौ
कचिताः
ദ്വിതീയാ
कचितम्
कचितौ
कचितान्
തൃതീയാ
कचितेन
कचिताभ्याम्
कचितैः
ചതുർഥീ
कचिताय
कचिताभ्याम्
कचितेभ्यः
പഞ്ചമീ
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
ഷഷ്ഠീ
कचितस्य
कचितयोः
कचितानाम्
സപ്തമീ
कचिते
कचितयोः
कचितेषु


മറ്റുള്ളവ