कचित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कचितः
कचितौ
कचिताः
સંબોધન
कचित
कचितौ
कचिताः
દ્વિતીયા
कचितम्
कचितौ
कचितान्
તૃતીયા
कचितेन
कचिताभ्याम्
कचितैः
ચતુર્થી
कचिताय
कचिताभ्याम्
कचितेभ्यः
પંચમી
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
ષષ્ઠી
कचितस्य
कचितयोः
कचितानाम्
સપ્તમી
कचिते
कचितयोः
कचितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कचितः
कचितौ
कचिताः
સંબોધન
कचित
कचितौ
कचिताः
દ્વિતીયા
कचितम्
कचितौ
कचितान्
તૃતીયા
कचितेन
कचिताभ्याम्
कचितैः
ચતુર્થી
कचिताय
कचिताभ्याम्
कचितेभ्यः
પંચમી
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
ષષ્ઠી
कचितस्य
कचितयोः
कचितानाम्
સપ્તમી
कचिते
कचितयोः
कचितेषु


અન્ય