कक्ष શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कक्षः
कक्षौ
कक्षाः
સંબોધન
कक्ष
कक्षौ
कक्षाः
દ્વિતીયા
कक्षम्
कक्षौ
कक्षान्
તૃતીયા
कक्षेण
कक्षाभ्याम्
कक्षैः
ચતુર્થી
कक्षाय
कक्षाभ्याम्
कक्षेभ्यः
પંચમી
कक्षात् / कक्षाद्
कक्षाभ्याम्
कक्षेभ्यः
ષષ્ઠી
कक्षस्य
कक्षयोः
कक्षाणाम्
સપ્તમી
कक्षे
कक्षयोः
कक्षेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कक्षः
कक्षौ
कक्षाः
સંબોધન
कक्ष
कक्षौ
कक्षाः
દ્વિતીયા
कक्षम्
कक्षौ
कक्षान्
તૃતીયા
कक्षेण
कक्षाभ्याम्
कक्षैः
ચતુર્થી
कक्षाय
कक्षाभ्याम्
कक्षेभ्यः
પંચમી
कक्षात् / कक्षाद्
कक्षाभ्याम्
कक्षेभ्यः
ષષ્ઠી
कक्षस्य
कक्षयोः
कक्षाणाम्
સપ્તમી
कक्षे
कक्षयोः
कक्षेषु


અન્ય