ककितृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ककिता
ककितारौ
ककितारः
સંબોધન
ककितः
ककितारौ
ककितारः
દ્વિતીયા
ककितारम्
ककितारौ
ककितॄन्
તૃતીયા
ककित्रा
ककितृभ्याम्
ककितृभिः
ચતુર્થી
ककित्रे
ककितृभ्याम्
ककितृभ्यः
પંચમી
ककितुः
ककितृभ्याम्
ककितृभ्यः
ષષ્ઠી
ककितुः
ककित्रोः
ककितॄणाम्
સપ્તમી
ककितरि
ककित्रोः
ककितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ककिता
ककितारौ
ककितारः
સંબોધન
ककितः
ककितारौ
ककितारः
દ્વિતીયા
ककितारम्
ककितारौ
ककितॄन्
તૃતીયા
ककित्रा
ककितृभ्याम्
ककितृभिः
ચતુર્થી
ककित्रे
ककितृभ्याम्
ककितृभ्यः
પંચમી
ककितुः
ककितृभ्याम्
ककितृभ्यः
ષષ્ઠી
ककितुः
ककित्रोः
ककितॄणाम्
સપ્તમી
ककितरि
ककित्रोः
ककितृषु


અન્ય