ककितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
સંબોધન
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
દ્વિતીયા
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
તૃતીયા
ककितवता
ककितवद्भ्याम्
ककितवद्भिः
ચતુર્થી
ककितवते
ककितवद्भ्याम्
ककितवद्भ्यः
પંચમી
ककितवतः
ककितवद्भ्याम्
ककितवद्भ्यः
ષષ્ઠી
ककितवतः
ककितवतोः
ककितवताम्
સપ્તમી
ककितवति
ककितवतोः
ककितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
સંબોધન
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
દ્વિતીયા
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
તૃતીયા
ककितवता
ककितवद्भ्याम्
ककितवद्भिः
ચતુર્થી
ककितवते
ककितवद्भ्याम्
ककितवद्भ्यः
પંચમી
ककितवतः
ककितवद्भ्याम्
ककितवद्भ्यः
ષષ્ઠી
ककितवतः
ककितवतोः
ककितवताम्
સપ્તમી
ककितवति
ककितवतोः
ककितवत्सु


અન્ય