ककनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ककनीयः
ककनीयौ
ककनीयाः
સંબોધન
ककनीय
ककनीयौ
ककनीयाः
દ્વિતીયા
ककनीयम्
ककनीयौ
ककनीयान्
તૃતીયા
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
ચતુર્થી
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
પંચમી
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
ષષ્ઠી
ककनीयस्य
ककनीययोः
ककनीयानाम्
સપ્તમી
ककनीये
ककनीययोः
ककनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ककनीयः
ककनीयौ
ककनीयाः
સંબોધન
ककनीय
ककनीयौ
ककनीयाः
દ્વિતીયા
ककनीयम्
ककनीयौ
ककनीयान्
તૃતીયા
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
ચતુર્થી
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
પંચમી
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
ષષ્ઠી
ककनीयस्य
ककनीययोः
ककनीयानाम्
સપ્તમી
ककनीये
ककनीययोः
ककनीयेषु


અન્ય