औपसर्गिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
സംബോധന
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
ദ്വിതീയാ
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
തൃതീയാ
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
ചതുർഥീ
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
പഞ്ചമീ
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ഷഷ്ഠീ
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
സപ്തമീ
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
സംബോധന
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
ദ്വിതീയാ
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
തൃതീയാ
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
ചതുർഥീ
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
പഞ്ചമീ
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ഷഷ്ഠീ
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
സപ്തമീ
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु


മറ്റുള്ളവ