औपसर्गिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
સંબોધન
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
દ્વિતીયા
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
તૃતીયા
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
ચતુર્થી
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
પંચમી
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ષષ્ઠી
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
સપ્તમી
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
સંબોધન
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
દ્વિતીયા
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
તૃતીયા
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
ચતુર્થી
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
પંચમી
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
ષષ્ઠી
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
સપ્તમી
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु


અન્ય