औपवासिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
औपवासिकः
औपवासिकौ
औपवासिकाः
સંબોધન
औपवासिक
औपवासिकौ
औपवासिकाः
દ્વિતીયા
औपवासिकम्
औपवासिकौ
औपवासिकान्
તૃતીયા
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
ચતુર્થી
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
પંચમી
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
ષષ્ઠી
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
સપ્તમી
औपवासिके
औपवासिकयोः
औपवासिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
औपवासिकः
औपवासिकौ
औपवासिकाः
સંબોધન
औपवासिक
औपवासिकौ
औपवासिकाः
દ્વિતીયા
औपवासिकम्
औपवासिकौ
औपवासिकान्
તૃતીયા
औपवासिकेन
औपवासिकाभ्याम्
औपवासिकैः
ચતુર્થી
औपवासिकाय
औपवासिकाभ्याम्
औपवासिकेभ्यः
પંચમી
औपवासिकात् / औपवासिकाद्
औपवासिकाभ्याम्
औपवासिकेभ्यः
ષષ્ઠી
औपवासिकस्य
औपवासिकयोः
औपवासिकानाम्
સપ્તમી
औपवासिके
औपवासिकयोः
औपवासिकेषु


અન્ય