औदुम्बर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
औदुम्बरः
औदुम्बरौ
औदुम्बराः
સંબોધન
औदुम्बर
औदुम्बरौ
औदुम्बराः
દ્વિતીયા
औदुम्बरम्
औदुम्बरौ
औदुम्बरान्
તૃતીયા
औदुम्बरेण
औदुम्बराभ्याम्
औदुम्बरैः
ચતુર્થી
औदुम्बराय
औदुम्बराभ्याम्
औदुम्बरेभ्यः
પંચમી
औदुम्बरात् / औदुम्बराद्
औदुम्बराभ्याम्
औदुम्बरेभ्यः
ષષ્ઠી
औदुम्बरस्य
औदुम्बरयोः
औदुम्बराणाम्
સપ્તમી
औदुम्बरे
औदुम्बरयोः
औदुम्बरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
औदुम्बरः
औदुम्बरौ
औदुम्बराः
સંબોધન
औदुम्बर
औदुम्बरौ
औदुम्बराः
દ્વિતીયા
औदुम्बरम्
औदुम्बरौ
औदुम्बरान्
તૃતીયા
औदुम्बरेण
औदुम्बराभ्याम्
औदुम्बरैः
ચતુર્થી
औदुम्बराय
औदुम्बराभ्याम्
औदुम्बरेभ्यः
પંચમી
औदुम्बरात् / औदुम्बराद्
औदुम्बराभ्याम्
औदुम्बरेभ्यः
ષષ્ઠી
औदुम्बरस्य
औदुम्बरयोः
औदुम्बराणाम्
સપ્તમી
औदुम्बरे
औदुम्बरयोः
औदुम्बरेषु


અન્ય