औदश्वित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
औदश्वितः
औदश्वितौ
औदश्विताः
સંબોધન
औदश्वित
औदश्वितौ
औदश्विताः
દ્વિતીયા
औदश्वितम्
औदश्वितौ
औदश्वितान्
તૃતીયા
औदश्वितेन
औदश्विताभ्याम्
औदश्वितैः
ચતુર્થી
औदश्विताय
औदश्विताभ्याम्
औदश्वितेभ्यः
પંચમી
औदश्वितात् / औदश्विताद्
औदश्विताभ्याम्
औदश्वितेभ्यः
ષષ્ઠી
औदश्वितस्य
औदश्वितयोः
औदश्वितानाम्
સપ્તમી
औदश्विते
औदश्वितयोः
औदश्वितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
औदश्वितः
औदश्वितौ
औदश्विताः
સંબોધન
औदश्वित
औदश्वितौ
औदश्विताः
દ્વિતીયા
औदश्वितम्
औदश्वितौ
औदश्वितान्
તૃતીયા
औदश्वितेन
औदश्विताभ्याम्
औदश्वितैः
ચતુર્થી
औदश्विताय
औदश्विताभ्याम्
औदश्वितेभ्यः
પંચમી
औदश्वितात् / औदश्विताद्
औदश्विताभ्याम्
औदश्वितेभ्यः
ષષ્ઠી
औदश्वितस्य
औदश्वितयोः
औदश्वितानाम्
સપ્તમી
औदश्विते
औदश्वितयोः
औदश्वितेषु


અન્ય