औत्तराषाढ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
औत्तराषाढः
औत्तराषाढौ
औत्तराषाढाः
સંબોધન
औत्तराषाढ
औत्तराषाढौ
औत्तराषाढाः
દ્વિતીયા
औत्तराषाढम्
औत्तराषाढौ
औत्तराषाढान्
તૃતીયા
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
ચતુર્થી
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
પંચમી
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
ષષ્ઠી
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
સપ્તમી
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
औत्तराषाढः
औत्तराषाढौ
औत्तराषाढाः
સંબોધન
औत्तराषाढ
औत्तराषाढौ
औत्तराषाढाः
દ્વિતીયા
औत्तराषाढम्
औत्तराषाढौ
औत्तराषाढान्
તૃતીયા
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
ચતુર્થી
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
પંચમી
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
ષષ્ઠી
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
સપ્તમી
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु


અન્ય