औत्तरपथिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
സംബോധന
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
ദ്വിതീയാ
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
തൃതീയാ
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
ചതുർഥീ
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
പഞ്ചമീ
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
ഷഷ്ഠീ
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
സപ്തമീ
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
സംബോധന
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
ദ്വിതീയാ
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
തൃതീയാ
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
ചതുർഥീ
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
പഞ്ചമീ
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
ഷഷ്ഠീ
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
സപ്തമീ
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु


മറ്റുള്ളവ