औत्तरपथिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
સંબોધન
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
દ્વિતીયા
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
તૃતીયા
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
ચતુર્થી
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
પંચમી
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
ષષ્ઠી
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
સપ્તમી
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
સંબોધન
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
દ્વિતીયા
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
તૃતીયા
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
ચતુર્થી
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
પંચમી
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
ષષ્ઠી
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
સપ્તમી
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु


અન્ય