औत्तम શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
औत्तमः
औत्तमौ
औत्तमाः
સંબોધન
औत्तम
औत्तमौ
औत्तमाः
દ્વિતીયા
औत्तमम्
औत्तमौ
औत्तमान्
તૃતીયા
औत्तमेन
औत्तमाभ्याम्
औत्तमैः
ચતુર્થી
औत्तमाय
औत्तमाभ्याम्
औत्तमेभ्यः
પંચમી
औत्तमात् / औत्तमाद्
औत्तमाभ्याम्
औत्तमेभ्यः
ષષ્ઠી
औत्तमस्य
औत्तमयोः
औत्तमानाम्
સપ્તમી
औत्तमे
औत्तमयोः
औत्तमेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
औत्तमः
औत्तमौ
औत्तमाः
સંબોધન
औत्तम
औत्तमौ
औत्तमाः
દ્વિતીયા
औत्तमम्
औत्तमौ
औत्तमान्
તૃતીયા
औत्तमेन
औत्तमाभ्याम्
औत्तमैः
ચતુર્થી
औत्तमाय
औत्तमाभ्याम्
औत्तमेभ्यः
પંચમી
औत्तमात् / औत्तमाद्
औत्तमाभ्याम्
औत्तमेभ्यः
ષષ્ઠી
औत्तमस्य
औत्तमयोः
औत्तमानाम्
સપ્તમી
औत्तमे
औत्तमयोः
औत्तमेषु


અન્ય