औत्क्षेप શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
औत्क्षेपः
औत्क्षेपौ
औत्क्षेपाः
સંબોધન
औत्क्षेप
औत्क्षेपौ
औत्क्षेपाः
દ્વિતીયા
औत्क्षेपम्
औत्क्षेपौ
औत्क्षेपान्
તૃતીયા
औत्क्षेपेण
औत्क्षेपाभ्याम्
औत्क्षेपैः
ચતુર્થી
औत्क्षेपाय
औत्क्षेपाभ्याम्
औत्क्षेपेभ्यः
પંચમી
औत्क्षेपात् / औत्क्षेपाद्
औत्क्षेपाभ्याम्
औत्क्षेपेभ्यः
ષષ્ઠી
औत्क्षेपस्य
औत्क्षेपयोः
औत्क्षेपाणाम्
સપ્તમી
औत्क्षेपे
औत्क्षेपयोः
औत्क्षेपेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
औत्क्षेपः
औत्क्षेपौ
औत्क्षेपाः
સંબોધન
औत्क्षेप
औत्क्षेपौ
औत्क्षेपाः
દ્વિતીયા
औत्क्षेपम्
औत्क्षेपौ
औत्क्षेपान्
તૃતીયા
औत्क्षेपेण
औत्क्षेपाभ्याम्
औत्क्षेपैः
ચતુર્થી
औत्क्षेपाय
औत्क्षेपाभ्याम्
औत्क्षेपेभ्यः
પંચમી
औत्क्षेपात् / औत्क्षेपाद्
औत्क्षेपाभ्याम्
औत्क्षेपेभ्यः
ષષ્ઠી
औत्क्षेपस्य
औत्क्षेपयोः
औत्क्षेपाणाम्
સપ્તમી
औत्क्षेपे
औत्क्षेपयोः
औत्क्षेपेषु