औक्थिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
औक्थिकः
औक्थिकौ
औक्थिकाः
സംബോധന
औक्थिक
औक्थिकौ
औक्थिकाः
ദ്വിതീയാ
औक्थिकम्
औक्थिकौ
औक्थिकान्
തൃതീയാ
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
ചതുർഥീ
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
പഞ്ചമീ
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
ഷഷ്ഠീ
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
സപ്തമീ
औक्थिके
औक्थिकयोः
औक्थिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
औक्थिकः
औक्थिकौ
औक्थिकाः
സംബോധന
औक्थिक
औक्थिकौ
औक्थिकाः
ദ്വിതീയാ
औक्थिकम्
औक्थिकौ
औक्थिकान्
തൃതീയാ
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
ചതുർഥീ
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
പഞ്ചമീ
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
ഷഷ്ഠീ
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
സപ്തമീ
औक्थिके
औक्थिकयोः
औक्थिकेषु


മറ്റുള്ളവ