औक्थिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
औक्थिकः
औक्थिकौ
औक्थिकाः
સંબોધન
औक्थिक
औक्थिकौ
औक्थिकाः
દ્વિતીયા
औक्थिकम्
औक्थिकौ
औक्थिकान्
તૃતીયા
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
ચતુર્થી
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
પંચમી
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
ષષ્ઠી
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
સપ્તમી
औक्थिके
औक्थिकयोः
औक्थिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
औक्थिकः
औक्थिकौ
औक्थिकाः
સંબોધન
औक्थिक
औक्थिकौ
औक्थिकाः
દ્વિતીયા
औक्थिकम्
औक्थिकौ
औक्थिकान्
તૃતીયા
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
ચતુર્થી
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
પંચમી
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
ષષ્ઠી
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
સપ્તમી
औक्थिके
औक्थिकयोः
औक्थिकेषु


અન્ય