ओषितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ओषितव्यः
ओषितव्यौ
ओषितव्याः
സംബോധന
ओषितव्य
ओषितव्यौ
ओषितव्याः
ദ്വിതീയാ
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
തൃതീയാ
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
ചതുർഥീ
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
പഞ്ചമീ
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
ഷഷ്ഠീ
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
സപ്തമീ
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ओषितव्यः
ओषितव्यौ
ओषितव्याः
സംബോധന
ओषितव्य
ओषितव्यौ
ओषितव्याः
ദ്വിതീയാ
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
തൃതീയാ
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
ചതുർഥീ
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
പഞ്ചമീ
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
ഷഷ്ഠീ
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
സപ്തമീ
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु


മറ്റുള്ളവ