ओषितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ओषितव्यः
ओषितव्यौ
ओषितव्याः
સંબોધન
ओषितव्य
ओषितव्यौ
ओषितव्याः
દ્વિતીયા
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
તૃતીયા
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
ચતુર્થી
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
પંચમી
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
ષષ્ઠી
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
સપ્તમી
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ओषितव्यः
ओषितव्यौ
ओषितव्याः
સંબોધન
ओषितव्य
ओषितव्यौ
ओषितव्याः
દ્વિતીયા
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
તૃતીયા
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
ચતુર્થી
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
પંચમી
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
ષષ્ઠી
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
સપ્તમી
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु


અન્ય