ओष ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ओषः
ओषौ
ओषाः
സംബോധന
ओष
ओषौ
ओषाः
ദ്വിതീയാ
ओषम्
ओषौ
ओषान्
തൃതീയാ
ओषेण
ओषाभ्याम्
ओषैः
ചതുർഥീ
ओषाय
ओषाभ्याम्
ओषेभ्यः
പഞ്ചമീ
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
ഷഷ്ഠീ
ओषस्य
ओषयोः
ओषाणाम्
സപ്തമീ
ओषे
ओषयोः
ओषेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ओषः
ओषौ
ओषाः
സംബോധന
ओष
ओषौ
ओषाः
ദ്വിതീയാ
ओषम्
ओषौ
ओषान्
തൃതീയാ
ओषेण
ओषाभ्याम्
ओषैः
ചതുർഥീ
ओषाय
ओषाभ्याम्
ओषेभ्यः
പഞ്ചമീ
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
ഷഷ്ഠീ
ओषस्य
ओषयोः
ओषाणाम्
സപ്തമീ
ओषे
ओषयोः
ओषेषु