ओभक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ओभकः
ओभकौ
ओभकाः
સંબોધન
ओभक
ओभकौ
ओभकाः
દ્વિતીયા
ओभकम्
ओभकौ
ओभकान्
તૃતીયા
ओभकेन
ओभकाभ्याम्
ओभकैः
ચતુર્થી
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
પંચમી
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
ષષ્ઠી
ओभकस्य
ओभकयोः
ओभकानाम्
સપ્તમી
ओभके
ओभकयोः
ओभकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ओभकः
ओभकौ
ओभकाः
સંબોધન
ओभक
ओभकौ
ओभकाः
દ્વિતીયા
ओभकम्
ओभकौ
ओभकान्
તૃતીયા
ओभकेन
ओभकाभ्याम्
ओभकैः
ચતુર્થી
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
પંચમી
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
ષષ્ઠી
ओभकस्य
ओभकयोः
ओभकानाम्
સપ્તમી
ओभके
ओभकयोः
ओभकेषु


અન્ય