ओचक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ओचकः
ओचकौ
ओचकाः
സംബോധന
ओचक
ओचकौ
ओचकाः
ദ്വിതീയാ
ओचकम्
ओचकौ
ओचकान्
തൃതീയാ
ओचकेन
ओचकाभ्याम्
ओचकैः
ചതുർഥീ
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
പഞ്ചമീ
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
ഷഷ്ഠീ
ओचकस्य
ओचकयोः
ओचकानाम्
സപ്തമീ
ओचके
ओचकयोः
ओचकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ओचकः
ओचकौ
ओचकाः
സംബോധന
ओचक
ओचकौ
ओचकाः
ദ്വിതീയാ
ओचकम्
ओचकौ
ओचकान्
തൃതീയാ
ओचकेन
ओचकाभ्याम्
ओचकैः
ചതുർഥീ
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
പഞ്ചമീ
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
ഷഷ്ഠീ
ओचकस्य
ओचकयोः
ओचकानाम्
സപ്തമീ
ओचके
ओचकयोः
ओचकेषु


മറ്റുള്ളവ