ओचक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ओचकः
ओचकौ
ओचकाः
સંબોધન
ओचक
ओचकौ
ओचकाः
દ્વિતીયા
ओचकम्
ओचकौ
ओचकान्
તૃતીયા
ओचकेन
ओचकाभ्याम्
ओचकैः
ચતુર્થી
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
પંચમી
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
ષષ્ઠી
ओचकस्य
ओचकयोः
ओचकानाम्
સપ્તમી
ओचके
ओचकयोः
ओचकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ओचकः
ओचकौ
ओचकाः
સંબોધન
ओचक
ओचकौ
ओचकाः
દ્વિતીયા
ओचकम्
ओचकौ
ओचकान्
તૃતીયા
ओचकेन
ओचकाभ्याम्
ओचकैः
ચતુર્થી
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
પંચમી
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
ષષ્ઠી
ओचकस्य
ओचकयोः
ओचकानाम्
સપ્તમી
ओचके
ओचकयोः
ओचकेषु


અન્ય