ओख्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ओख्यः
ओख्यौ
ओख्याः
സംബോധന
ओख्य
ओख्यौ
ओख्याः
ദ്വിതീയാ
ओख्यम्
ओख्यौ
ओख्यान्
തൃതീയാ
ओख्येन
ओख्याभ्याम्
ओख्यैः
ചതുർഥീ
ओख्याय
ओख्याभ्याम्
ओख्येभ्यः
പഞ്ചമീ
ओख्यात् / ओख्याद्
ओख्याभ्याम्
ओख्येभ्यः
ഷഷ്ഠീ
ओख्यस्य
ओख्ययोः
ओख्यानाम्
സപ്തമീ
ओख्ये
ओख्ययोः
ओख्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ओख्यः
ओख्यौ
ओख्याः
സംബോധന
ओख्य
ओख्यौ
ओख्याः
ദ്വിതീയാ
ओख्यम्
ओख्यौ
ओख्यान्
തൃതീയാ
ओख्येन
ओख्याभ्याम्
ओख्यैः
ചതുർഥീ
ओख्याय
ओख्याभ्याम्
ओख्येभ्यः
പഞ്ചമീ
ओख्यात् / ओख्याद्
ओख्याभ्याम्
ओख्येभ्यः
ഷഷ്ഠീ
ओख्यस्य
ओख्ययोः
ओख्यानाम्
സപ്തമീ
ओख्ये
ओख्ययोः
ओख्येषु


മറ്റുള്ളവ