ओख्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ओख्यः
ओख्यौ
ओख्याः
સંબોધન
ओख्य
ओख्यौ
ओख्याः
દ્વિતીયા
ओख्यम्
ओख्यौ
ओख्यान्
તૃતીયા
ओख्येन
ओख्याभ्याम्
ओख्यैः
ચતુર્થી
ओख्याय
ओख्याभ्याम्
ओख्येभ्यः
પંચમી
ओख्यात् / ओख्याद्
ओख्याभ्याम्
ओख्येभ्यः
ષષ્ઠી
ओख्यस्य
ओख्ययोः
ओख्यानाम्
સપ્તમી
ओख्ये
ओख्ययोः
ओख्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ओख्यः
ओख्यौ
ओख्याः
સંબોધન
ओख्य
ओख्यौ
ओख्याः
દ્વિતીયા
ओख्यम्
ओख्यौ
ओख्यान्
તૃતીયા
ओख्येन
ओख्याभ्याम्
ओख्यैः
ચતુર્થી
ओख्याय
ओख्याभ्याम्
ओख्येभ्यः
પંચમી
ओख्यात् / ओख्याद्
ओख्याभ्याम्
ओख्येभ्यः
ષષ્ઠી
ओख्यस्य
ओख्ययोः
ओख्यानाम्
સપ્તમી
ओख्ये
ओख्ययोः
ओख्येषु


અન્ય