ऐषुकावती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऐषुकावती
ऐषुकावत्यौ
ऐषुकावत्यः
સંબોધન
ऐषुकावति
ऐषुकावत्यौ
ऐषुकावत्यः
દ્વિતીયા
ऐषुकावतीम्
ऐषुकावत्यौ
ऐषुकावतीः
તૃતીયા
ऐषुकावत्या
ऐषुकावतीभ्याम्
ऐषुकावतीभिः
ચતુર્થી
ऐषुकावत्यै
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
પંચમી
ऐषुकावत्याः
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ષષ્ઠી
ऐषुकावत्याः
ऐषुकावत्योः
ऐषुकावतीनाम्
સપ્તમી
ऐषुकावत्याम्
ऐषुकावत्योः
ऐषुकावतीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऐषुकावती
ऐषुकावत्यौ
ऐषुकावत्यः
સંબોધન
ऐषुकावति
ऐषुकावत्यौ
ऐषुकावत्यः
દ્વિતીયા
ऐषुकावतीम्
ऐषुकावत्यौ
ऐषुकावतीः
તૃતીયા
ऐषुकावत्या
ऐषुकावतीभ्याम्
ऐषुकावतीभिः
ચતુર્થી
ऐषुकावत्यै
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
પંચમી
ऐषुकावत्याः
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ષષ્ઠી
ऐषुकावत्याः
ऐषुकावत्योः
ऐषुकावतीनाम्
સપ્તમી
ऐषुकावत्याम्
ऐषुकावत्योः
ऐषुकावतीषु


અન્ય