ऐन्द्रावसान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऐन्द्रावसानः
ऐन्द्रावसानौ
ऐन्द्रावसानाः
સંબોધન
ऐन्द्रावसान
ऐन्द्रावसानौ
ऐन्द्रावसानाः
દ્વિતીયા
ऐन्द्रावसानम्
ऐन्द्रावसानौ
ऐन्द्रावसानान्
તૃતીયા
ऐन्द्रावसानेन
ऐन्द्रावसानाभ्याम्
ऐन्द्रावसानैः
ચતુર્થી
ऐन्द्रावसानाय
ऐन्द्रावसानाभ्याम्
ऐन्द्रावसानेभ्यः
પંચમી
ऐन्द्रावसानात् / ऐन्द्रावसानाद्
ऐन्द्रावसानाभ्याम्
ऐन्द्रावसानेभ्यः
ષષ્ઠી
ऐन्द्रावसानस्य
ऐन्द्रावसानयोः
ऐन्द्रावसानानाम्
સપ્તમી
ऐन्द्रावसाने
ऐन्द्रावसानयोः
ऐन्द्रावसानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऐन्द्रावसानः
ऐन्द्रावसानौ
ऐन्द्रावसानाः
સંબોધન
ऐन्द्रावसान
ऐन्द्रावसानौ
ऐन्द्रावसानाः
દ્વિતીયા
ऐन्द्रावसानम्
ऐन्द्रावसानौ
ऐन्द्रावसानान्
તૃતીયા
ऐन्द्रावसानेन
ऐन्द्रावसानाभ्याम्
ऐन्द्रावसानैः
ચતુર્થી
ऐन्द्रावसानाय
ऐन्द्रावसानाभ्याम्
ऐन्द्रावसानेभ्यः
પંચમી
ऐन्द्रावसानात् / ऐन्द्रावसानाद्
ऐन्द्रावसानाभ्याम्
ऐन्द्रावसानेभ्यः
ષષ્ઠી
ऐन्द्रावसानस्य
ऐन्द्रावसानयोः
ऐन्द्रावसानानाम्
સપ્તમી
ऐन्द्रावसाने
ऐन्द्रावसानयोः
ऐन्द्रावसानेषु


અન્ય