ऐन्द्रलाज्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऐन्द्रलाज्यः
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
સંબોધન
ऐन्द्रलाज्य
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
દ્વિતીયા
ऐन्द्रलाज्यम्
ऐन्द्रलाज्यौ
ऐन्द्रलाज्यान्
તૃતીયા
ऐन्द्रलाज्येन
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्यैः
ચતુર્થી
ऐन्द्रलाज्याय
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
પંચમી
ऐन्द्रलाज्यात् / ऐन्द्रलाज्याद्
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
ષષ્ઠી
ऐन्द्रलाज्यस्य
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्यानाम्
સપ્તમી
ऐन्द्रलाज्ये
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऐन्द्रलाज्यः
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
સંબોધન
ऐन्द्रलाज्य
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
દ્વિતીયા
ऐन्द्रलाज्यम्
ऐन्द्रलाज्यौ
ऐन्द्रलाज्यान्
તૃતીયા
ऐन्द्रलाज्येन
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्यैः
ચતુર્થી
ऐन्द्रलाज्याय
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
પંચમી
ऐन्द्रलाज्यात् / ऐन्द्रलाज्याद्
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
ષષ્ઠી
ऐन्द्रलाज्यस्य
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्यानाम्
સપ્તમી
ऐन्द्रलाज्ये
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्येषु