ऐक्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऐक्यः
ऐक्यौ
ऐक्याः
સંબોધન
ऐक्य
ऐक्यौ
ऐक्याः
દ્વિતીયા
ऐक्यम्
ऐक्यौ
ऐक्यान्
તૃતીયા
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
ચતુર્થી
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
પંચમી
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
ષષ્ઠી
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
સપ્તમી
ऐक्ये
ऐक्ययोः
ऐक्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऐक्यः
ऐक्यौ
ऐक्याः
સંબોધન
ऐक्य
ऐक्यौ
ऐक्याः
દ્વિતીયા
ऐक्यम्
ऐक्यौ
ऐक्यान्
તૃતીયા
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
ચતુર્થી
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
પંચમી
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
ષષ્ઠી
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
સપ્તમી
ऐक्ये
ऐक्ययोः
ऐक्येषु