एष्टव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
एष्टव्यः
एष्टव्यौ
एष्टव्याः
സംബോധന
एष्टव्य
एष्टव्यौ
एष्टव्याः
ദ്വിതീയാ
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
തൃതീയാ
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
ചതുർഥീ
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
പഞ്ചമീ
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
ഷഷ്ഠീ
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
സപ്തമീ
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
एष्टव्यः
एष्टव्यौ
एष्टव्याः
സംബോധന
एष्टव्य
एष्टव्यौ
एष्टव्याः
ദ്വിതീയാ
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
തൃതീയാ
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
ചതുർഥീ
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
പഞ്ചമീ
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
ഷഷ്ഠീ
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
സപ്തമീ
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु


മറ്റുള്ളവ