एष्टव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एष्टव्यः
एष्टव्यौ
एष्टव्याः
સંબોધન
एष्टव्य
एष्टव्यौ
एष्टव्याः
દ્વિતીયા
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
તૃતીયા
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
ચતુર્થી
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
પંચમી
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
ષષ્ઠી
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
સપ્તમી
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एष्टव्यः
एष्टव्यौ
एष्टव्याः
સંબોધન
एष्टव्य
एष्टव्यौ
एष्टव्याः
દ્વિતીયા
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
તૃતીયા
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
ચતુર્થી
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
પંચમી
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
ષષ્ઠી
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
સપ્તમી
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु


અન્ય