एय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एयः
एयौ
एयाः
સંબોધન
एय
एयौ
एयाः
દ્વિતીયા
एयम्
एयौ
एयान्
તૃતીયા
एयेन
एयाभ्याम्
एयैः
ચતુર્થી
एयाय
एयाभ्याम्
एयेभ्यः
પંચમી
एयात् / एयाद्
एयाभ्याम्
एयेभ्यः
ષષ્ઠી
एयस्य
एययोः
एयानाम्
સપ્તમી
एये
एययोः
एयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एयः
एयौ
एयाः
સંબોધન
एय
एयौ
एयाः
દ્વિતીયા
एयम्
एयौ
एयान्
તૃતીયા
एयेन
एयाभ्याम्
एयैः
ચતુર્થી
एयाय
एयाभ्याम्
एयेभ्यः
પંચમી
एयात् / एयाद्
एयाभ्याम्
एयेभ्यः
ષષ્ઠી
एयस्य
एययोः
एयानाम्
સપ્તમી
एये
एययोः
एयेषु


અન્ય