एधक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
एधकः
एधकौ
एधकाः
സംബോധന
एधक
एधकौ
एधकाः
ദ്വിതീയാ
एधकम्
एधकौ
एधकान्
തൃതീയാ
एधकेन
एधकाभ्याम्
एधकैः
ചതുർഥീ
एधकाय
एधकाभ्याम्
एधकेभ्यः
പഞ്ചമീ
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
ഷഷ്ഠീ
एधकस्य
एधकयोः
एधकानाम्
സപ്തമീ
एधके
एधकयोः
एधकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
एधकः
एधकौ
एधकाः
സംബോധന
एधक
एधकौ
एधकाः
ദ്വിതീയാ
एधकम्
एधकौ
एधकान्
തൃതീയാ
एधकेन
एधकाभ्याम्
एधकैः
ചതുർഥീ
एधकाय
एधकाभ्याम्
एधकेभ्यः
പഞ്ചമീ
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
ഷഷ്ഠീ
एधकस्य
एधकयोः
एधकानाम्
സപ്തമീ
एधके
एधकयोः
एधकेषु


മറ്റുള്ളവ