एधक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एधकः
एधकौ
एधकाः
સંબોધન
एधक
एधकौ
एधकाः
દ્વિતીયા
एधकम्
एधकौ
एधकान्
તૃતીયા
एधकेन
एधकाभ्याम्
एधकैः
ચતુર્થી
एधकाय
एधकाभ्याम्
एधकेभ्यः
પંચમી
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
ષષ્ઠી
एधकस्य
एधकयोः
एधकानाम्
સપ્તમી
एधके
एधकयोः
एधकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एधकः
एधकौ
एधकाः
સંબોધન
एधक
एधकौ
एधकाः
દ્વિતીયા
एधकम्
एधकौ
एधकान्
તૃતીયા
एधकेन
एधकाभ्याम्
एधकैः
ચતુર્થી
एधकाय
एधकाभ्याम्
एधकेभ्यः
પંચમી
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
ષષ્ઠી
एधकस्य
एधकयोः
एधकानाम्
સપ્તમી
एधके
एधकयोः
एधकेषु


અન્ય