एतव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एतव्यः
एतव्यौ
एतव्याः
સંબોધન
एतव्य
एतव्यौ
एतव्याः
દ્વિતીયા
एतव्यम्
एतव्यौ
एतव्यान्
તૃતીયા
एतव्येन
एतव्याभ्याम्
एतव्यैः
ચતુર્થી
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
પંચમી
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
ષષ્ઠી
एतव्यस्य
एतव्ययोः
एतव्यानाम्
સપ્તમી
एतव्ये
एतव्ययोः
एतव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एतव्यः
एतव्यौ
एतव्याः
સંબોધન
एतव्य
एतव्यौ
एतव्याः
દ્વિતીયા
एतव्यम्
एतव्यौ
एतव्यान्
તૃતીયા
एतव्येन
एतव्याभ्याम्
एतव्यैः
ચતુર્થી
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
પંચમી
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
ષષ્ઠી
एतव्यस्य
एतव्ययोः
एतव्यानाम्
સપ્તમી
एतव्ये
एतव्ययोः
एतव्येषु


અન્ય