एठितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
સંબોધન
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
દ્વિતીયા
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
તૃતીયા
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
ચતુર્થી
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
પંચમી
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
ષષ્ઠી
एठितवतः
एठितवतोः
एठितवताम्
સપ્તમી
एठितवति
एठितवतोः
एठितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
સંબોધન
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
દ્વિતીયા
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
તૃતીયા
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
ચતુર્થી
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
પંચમી
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
ષષ્ઠી
एठितवतः
एठितवतोः
एठितवताम्
સપ્તમી
एठितवति
एठितवतोः
एठितवत्सु


અન્ય