एटितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एटितव्यः
एटितव्यौ
एटितव्याः
સંબોધન
एटितव्य
एटितव्यौ
एटितव्याः
દ્વિતીયા
एटितव्यम्
एटितव्यौ
एटितव्यान्
તૃતીયા
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
ચતુર્થી
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
પંચમી
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
ષષ્ઠી
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
સપ્તમી
एटितव्ये
एटितव्ययोः
एटितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एटितव्यः
एटितव्यौ
एटितव्याः
સંબોધન
एटितव्य
एटितव्यौ
एटितव्याः
દ્વિતીયા
एटितव्यम्
एटितव्यौ
एटितव्यान्
તૃતીયા
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
ચતુર્થી
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
પંચમી
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
ષષ્ઠી
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
સપ્તમી
एटितव्ये
एटितव्ययोः
एटितव्येषु


અન્ય