एकग्रामीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
સંબોધન
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
દ્વિતીયા
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
તૃતીયા
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
ચતુર્થી
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
પંચમી
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
ષષ્ઠી
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
સપ્તમી
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
સંબોધન
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
દ્વિતીયા
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
તૃતીયા
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
ચતુર્થી
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
પંચમી
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
ષષ્ઠી
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
સપ્તમી
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु


અન્ય