ऋष्टिषेण ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
സംബോധന
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
ദ്വിതീയാ
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
തൃതീയാ
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
ചതുർഥീ
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
പഞ്ചമീ
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ഷഷ്ഠീ
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
സപ്തമീ
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
സംബോധന
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
ദ്വിതീയാ
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
തൃതീയാ
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
ചതുർഥീ
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
പഞ്ചമീ
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ഷഷ്ഠീ
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
സപ്തമീ
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु