ऋष्टिषेण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
સંબોધન
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
દ્વિતીયા
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
તૃતીયા
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
ચતુર્થી
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
પંચમી
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ષષ્ઠી
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
સપ્તમી
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
સંબોધન
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
દ્વિતીયા
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
તૃતીયા
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
ચતુર્થી
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
પંચમી
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ષષ્ઠી
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
સપ્તમી
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु