ऋषि ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऋषिः
ऋषी
ऋषयः
സംബോധന
ऋषे
ऋषी
ऋषयः
ദ്വിതീയാ
ऋषिम्
ऋषी
ऋषीन्
തൃതീയാ
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
ചതുർഥീ
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
പഞ്ചമീ
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
ഷഷ്ഠീ
ऋषेः
ऋष्योः
ऋषीणाम्
സപ്തമീ
ऋषौ
ऋष्योः
ऋषिषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऋषिः
ऋषी
ऋषयः
സംബോധന
ऋषे
ऋषी
ऋषयः
ദ്വിതീയാ
ऋषिम्
ऋषी
ऋषीन्
തൃതീയാ
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
ചതുർഥീ
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
പഞ്ചമീ
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
ഷഷ്ഠീ
ऋषेः
ऋष्योः
ऋषीणाम्
സപ്തമീ
ऋषौ
ऋष्योः
ऋषिषु