ऋषि શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऋषिः
ऋषी
ऋषयः
સંબોધન
ऋषे
ऋषी
ऋषयः
દ્વિતીયા
ऋषिम्
ऋषी
ऋषीन्
તૃતીયા
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
ચતુર્થી
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
પંચમી
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
ષષ્ઠી
ऋषेः
ऋष्योः
ऋषीणाम्
સપ્તમી
ऋषौ
ऋष्योः
ऋषिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऋषिः
ऋषी
ऋषयः
સંબોધન
ऋषे
ऋषी
ऋषयः
દ્વિતીયા
ऋषिम्
ऋषी
ऋषीन्
તૃતીયા
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
ચતુર્થી
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
પંચમી
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
ષષ્ઠી
ऋषेः
ऋष्योः
ऋषीणाम्
સપ્તમી
ऋषौ
ऋष्योः
ऋषिषु