ऋम्फणीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
സംബോധന
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
ദ്വിതീയാ
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
തൃതീയാ
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
ചതുർഥീ
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
പഞ്ചമീ
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ഷഷ്ഠീ
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
സപ്തമീ
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
സംബോധന
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
ദ്വിതീയാ
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
തൃതീയാ
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
ചതുർഥീ
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
പഞ്ചമീ
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ഷഷ്ഠീ
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
സപ്തമീ
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु


മറ്റുള്ളവ