ऋम्फणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
સંબોધન
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
દ્વિતીયા
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
તૃતીયા
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
ચતુર્થી
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
પંચમી
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ષષ્ઠી
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
સપ્તમી
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
સંબોધન
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
દ્વિતીયા
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
તૃતીયા
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
ચતુર્થી
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
પંચમી
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ષષ્ઠી
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
સપ્તમી
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु


અન્ય