ऋञ्जमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
സംബോധന
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
ദ്വിതീയാ
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
തൃതീയാ
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
ചതുർഥീ
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
പഞ്ചമീ
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ഷഷ്ഠീ
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
സപ്തമീ
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
സംബോധന
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
ദ്വിതീയാ
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
തൃതീയാ
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
ചതുർഥീ
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
പഞ്ചമീ
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ഷഷ്ഠീ
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
സപ്തമീ
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु


മറ്റുള്ളവ