ऋञ्जमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
સંબોધન
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
દ્વિતીયા
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
તૃતીયા
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
ચતુર્થી
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
પંચમી
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ષષ્ઠી
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
સપ્તમી
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
સંબોધન
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
દ્વિતીયા
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
તૃતીયા
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
ચતુર્થી
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
પંચમી
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ષષ્ઠી
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
સપ્તમી
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु


અન્ય